1-18 bodhisattvaguṇapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-18 बोधिसत्त्वगुणपटलम्

bodhisattvaguṇapaṭalam



uddānam|



āścaryaṃ cāpyanāścaryaṃ samacittopakāritā|

pratikārastathā śāsti syādabandhyaprayogatā||



pañceme bodhisattvāsyāścaryādbhūtā dharmā anuttare samyaksaṃbodhiyāne śikṣamāṇasya veditavyāḥ| katame pañca| niṣkāraṇavatsalatā sarvasattveṣu| sattvānāmevārthāya saṃsāre'prameyaduḥkhasahiṣṇutā| bahukleśānāṃ durvineyānāṃ ca sattvānāṃ vinayopāyajñatā| paramadurvijñānatattvārthānupraveśaḥ| acintyaprabhāvatā ca| ime pañca bodhisattvānāmāścaryādbhutā dharmā asādhāraṇastadanyaiḥ sarvasattvaiḥ|



pañcemāni bodhisattvasyānāścaryāṇi yaiḥ samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| katamāni pañca| yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṃ parahitahetukaṃ duḥkhamabhyupagacchati| idaṃ bodhisattvasya prathamamanāścaryaṃ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| punaraparaṃ yad bodhisattvaḥ saṃsāradoṣajño nirvāṇaguṇajña eva ca san sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṃ kṛtvā saṃsāramabhyupagacchati| idaṃ bodhisattvasya dvitīyamanāścaryaṃ pūrvavat| punaraparaṃ yad bodhisattvastūṣṇīṃbhāva-sukharasajña eva san sattvapariśuddhipriyastenaiva ca sukhātmakaṃ sattvapariśuddhimevādhipatiṃ kṛtvā sattvānāṃ dharmedeśanāyai prayujyate| idaṃ bodhisattvasya tṛtīyamanāścaryaṃ pūrvavat| punaraparaṃ yad bodhisattvaḥ [ṣaṭ] pāramitopacitaṃ kuśalamūlaṃ sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṃ kṛtvā sarvasattvānāmāśayataḥ samutsṛjati| na ca punastasya samutsargasya vipākenārthī bhavati| idaṃ bodhisattvasya caturthamanāśvaryaṃ pūrvavat| punaraparaṃ yad bodhisattvaḥ parakāryasvakārya iva sarvaparakāryārthakriyāsu saṃdṛśyate| idaṃ bodhisattvasya pañcamamanāścaryaṃ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate|



pañcabhirākārairbodhisattvaḥ sarvasattveṣu samacitto veditavyaḥ| katamaiḥ pañcabhiḥ| prathamena bodhāya cittotpāda-praṇidhānena| tathā hi bodhisattvaḥ sarvasattvānāmarthe samaṃ taccittamutpādayati| anukampāsahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka eva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu pratītyasamutpanneṣu ca [sarva] saṃskāreṣu sattvasaṃjñeti viditvā bodhisattvo yā ekasya sattvasya dharmatā sā sarveṣāmiti dharmasamatānugatena cetasā sarvasattveṣu samacitto viharati| yathā caikasya sattvasyārthamācarati tathā sarveṣām| evaṃ hi bodhisattvaḥ sarvārthakriyāsahagatena cetasā sarvasattveṣu smacitto viharati| ebhiḥ pañcabhirākārairbodhisattvaḥ sattveṣu samacitto bhavati|



pañcabhirākārairbodhisattvānāṃ sattveṣu sarvopakārakriyā veditavyā| katamaiḥ pañcabhiḥ| samyagājīvavyapadeśopasaṃhāreṇa| vilomeṣu ca kṛtyeṣvarthopasaṃhiteṣvanulomopadeśopasaṃhāreṇa| anāthānāṃ ca duḥkhitānāṃ kṛpaṇānāmapratiśaraṇānāṃ sanāthakriyayā| sugatigamanāya mārgavyapadeśopasaṃhāreṇa yānatrayavyapadeśopasaṃhāreṇa ca|



pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthito bhavanti| katamaiḥ pañcabhiḥ| ātmānaṃ guṇaiḥ saṃyojayanti paraguṇādhānāya prayuktāro bhavanti| anātheṣu duḥkhiteṣu kṛpaṇeṣvapratiśaraṇeṣu sattveṣu sānāthyaṃ kurvanti| tathāgatān pūjayanti| tathāgatābhāṣitañca dharmamukhena vā lekhayitvā vā dhārayanti tañca pūjayanti|



pañcemāni sthānāni bodhisattvena nityamevamāśaṃsitavyāni bhavanti| katamāni pañca| buddhotpādārāgaṇatā| teṣāmeva ca buddhānāmantikāt ṣaṭe pāramitā-bodhisattvapiṭakaśravaṇam| sarvākārasattvaparipācanapratiabalatā| anuttarasamyaksaṃbodhiprāptiḥ| abhisaṃbodheśca śrāvakasāmagrī|



pañcabhiḥ kāraṇaiḥ bodhisattvasya sattveṣvvabandhyo'rthakriyā-prayogo bhavati| katamaiḥ pañcabhiḥ| iha bodhisattva ādita eva sattveṣu hitasukhaiṣī bhavati| tacca hitasukhaṃ yathābhūtaṃ prajānāti| aviparyastabuddhirbhavati| iti sarvaṃ pūrvavad veditavyaṃ yadyathā pūjāsevā'pramāṇapaṭale|



uddānam|



samyak prayogo hāniśca viśeṣagamanaṃ tathā|

pratirūpāśca bhūtāśca guṇā vinayanaṃ tathā||



pañcabhiḥ prayogairbodhisattvasya sarvasamyaksaṃprayoga saṃgraho veditavyaḥ katamaiḥ pañcabhiḥ| anurakṣaṇā-prayogeṇa| anavadyaprayogeṇa pratisaṃkhyānabalaprayogeṇa| adhyāśayaśuddhiprayogeṇa| niyatapatitaprayogeṇa ca|



tatra bodhisattvo'nurakṣaṇā prayogeṇa medhāṃ rakṣati yena sahajena jñānena dharmān laghuladhvevodgṛhṇāti| smṛtiṃ rakṣati yayā smṛtyā udgṛhītān dharmān dhārayati| jñānamārakṣati yena jñānena dhṛtānāṃ dharmāṇāmarthamupaparīkṣate| samyak prajñayā pratividhyati medhāsmṛtibuddhihānabhāgīyanidānaparivarjanatayā sthitivṛddhibhāgīyanidānapratiniṣevaṇatayā ca| svacittamārakṣati indriyāṇāṃ guptadvāratayā| paracittamārakṣati samyakparicittānuvartanatayā| tatra bodhisattvasyānavadyaprayogo yaḥ kuśaleṣu dharmeṣvaviparītaścottaptaścāpramāṇaśca satataśca bodhipariṇāmitaśca| pratisaṃkhyānabalaprayogaḥ punarasya sarvasyāmadhimukticaryābhūmau draṣṭavyaḥ| [ śuddhādhyāśayaprayogaḥ] śuddhādhyāśayabhūmau caryā pratipattibhūmau ca draṣṭavyaḥ| niyatipatitaprayogo niyatāyāṃ bhūmau niṣṭhāgamanabhūmau ca draṣṭavyaḥ| ivamebhiḥ pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho bhavati|



pañceme bodhisattvasya hānabhāgīyā dharmā veditavyāḥ| katame pañca| agauravatā dharme dharmabhāṇake ca| pramādakausīdyam| kleśa-āsevā'dhivāsanatā| duścarita-āsevā'dhivāsanatā| tadanyaiśca bodhisattvaiḥ saha paritulanābhimānatā dharmaviparyāsābhimānatā ca|



pañceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ| te punareṣāmeva pañcānāṃ kṛṣṇapakṣyāṇāṃ dharmāṇāṃ yathākramaṃ viparyayeṇa veditavyāḥ|



pañceme bodhisattvānāṃ guṇapratirūpakaḥ bodhisattvadoṣā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā| kuhakasyeryāpathasampattikralpanā| lokāyatairmantraistīrthikaśāstrapravisaṃyuttairjñātra pratilambhaḥ paṇḍitasaṃkhyā-gamanatā ca| sāvadyasya ca dānādikasya kuśalasyādhyācāraḥ| saddharmapratirūpakāṇāṃ ca| rocanā deśanā vyavasthāpanā|



pañceme bodhisattvasya bhūtā bodhisattvaguṇā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu viśeṣeṇa kāruṇyacittatā| prakṛtyā īryāpathasaṃpannatā| tathāgatapraṇītenāgamādhigamena jñātrapratilambhaḥ| paṇḍitasaṃkhyāgamanatā ca| anavadyasya ca dānādikasya kuśalasya kriyā| saddharmasya ca prakāśanā saddharmapratirūpakāṇāṃ ca pratikṣepaṇatā|



daśasu sthāneṣu samāsato bodhisattvā vineyān sattvān samyageva vinayanti| katameṣu daśasu| duścaritaviveke [kāmaviveke]| āpattyana dhyācāravyutthāne| indriyairguptadvāratāyām| saṃprājanavihāritāyām| saṃsargaviveke praviviktasyāsadvitarkaṃviveke| āvaraṇaviveke| kleśaparyavasthānaviveke| kleśapakṣadauṣṭhulyaviveke ca|



uddānam|



vyākṛtirniyatau pāto hyavaśyakaraṇīyatā|

sātatyakaraṇīyañca prādhānyaṃ paścimaṃ bhavet||



ṣaḍbhirākāraiḥ samāsatastathāgatā bodhisattvamanuttarāyāṃ samyaksaṃbodhau vyākurvanti| katamaiḥ ṣaḍbhiḥ| gotrasthamanutpāditacittam| tathotpāditaṃ cittam sammukhāvasthitam| viparokṣāvasthitam| parimitaṃ kālamiyatā kālenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyata iti| aparimitakālaṃ vyākurvanti na tu kālaniyama kurvanti|



traya ime bodhisattvasya niyatipātāḥ| katame trayaḥ| gotrastha eva bodhisattvo niyatipatita ityucyate| tatkasya hetoḥ| bhavyo'sau pratyayānāsādya niyatamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| punarekatyo bodhisattvo niyataṃ cittamutpādayatyanuttarāyāṃ samyaksaṃbodhau na punastāvatpratyudāvartayati yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| punarbodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathārabhate tathaivābandhyāṃ karoti| ta ete trayo niyatipātā bhavanti| gotrasthaniyatipātaḥ| cittotpādaniyatipātaḥ| abandhya-caryā-niyatipātaśca| tatra paścimaṃ niyatipātamārabhya tathāgatā niyatipatitaṃ bodhisattvaṃ vyākurvāṇā vyākurvanti|



pañcemāni sthānāni bodhisattvasyāvaśyakaraṇīyāni bhavanti yānyakṛtvā bodhisattvaḥ abhavyo bhavatyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| katamāni pañca| prathamaścittotpādaḥ| sattveṣvanukampā| uttaptavīryam| sarvavidyāsthāneṣu yogyatā| akhedaśca|



pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni| katamāni pañca| apramādo bodhisattvasya sātatyakaraṇīyaḥ| anātheṣu sattveṣu [duḥkhiteṣu ca] apratiśaraṇeṣu sanāthakriyā| tathāgatapūjā skhalitaparijñānam| sarvakriyācāravihāramanasikāreṣu bodhicittapūrvaṅgamatā bodhisattvasya pañcamaṃ sātatyakaraṇīyam|



daśeme dharmā bodhisattvānāṃ pradhānasammatā yān bodhisattvā agrato dhārayantyagryaprajñaptiṣu ca prajñapayanti| katame daśa| bodhisattvagotraṃ sarvagotrāṇāṃ pradhānam| prathamaścittotpādaḥ sarvasamyak praṇidhānānaṃ pradhānam| vīryaṃ ca prajñā ca sarvapāramitānāṃ pradhānam| priyavāditā sarvasaṃgrahavastūnāṃ pradhānam| tathāgataḥ sarvasattvānāṃ pradhānam| karūṇā'pramāṇānāṃ pradhānam| caturthaṃ dhyānaṃ [ sarvadhyānānāṃ pradhānam|] trayāṇāṃ samādhīnāṃ śūnyatāsamādhiḥ pradhānam| sarvasamāpattīnāṃ nirodhasamāpattiḥ pradhānam| sarvopāyakauśalyānāṃ viśuddhamupāyakauśalyaṃ yathānirdiṣṭaṃ pradhānam|



uddānam|



prajñapteḥ syādvyavasthānaṃ dharmāṇāmeṣaṇā tathā|

yathābhūtaparijñānamaprameyāstathaiva ca|

deśanāyāḥ phalaṃ caiva mahattvaṃ yānasaṃgrahaḥ|

bodhisattvā daśa jñeyā nāmaprajñaptayastathā||



catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni yāniṃ bodhisattvā eva samyak prajñapayanti vyavasthāpayanti tathāgatā vā| na tvanyaḥ kaściddevabhūto vā manuṣyabhūto vā śramaṇabrāhmaṇabhūto vānyatraitebhya evaṃ śrutvā| katamāni catvāri| dharmaprajñaptivyavasthānaṃ satyaprajñaptivyavattthānaṃ yuktiprajñaptivyavasthānaṃ yānaprajñaptivyavasthānañca|



tatra yā dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā anupūrvavyavasthānasamāyogaḥ| idamucyate dharmaprajñaptivyavasthānam|



satyaprajñaptivyavasthānaṃ punaranekavidham| avitathārthena tāvadekameva satyaṃ na dvitīyamasti| dvividhaṃ satyam| saṃvṛtisatyaṃ paramārthasatyaṃ ca| trividhaṃ satyam| lakṣaṇasatyaṃ vāksatyaṃ kriyāsatyaṃ ca| caturvidhaṃ [satyam|] duḥkhasatyaṃ yāvanmārgasatyam| pañcavidhaṃ [satyam|] hetusatyaṃ phalasatyaṃ jñānasatyaṃ jñeyasatyaṃ agryasatyaṃ ca| ṣaḍvidhaṃ [satyam]| satyasatyaṃ mṛṣāsatyaṃ parijñeyasatyaṃ prahātavyasatyaṃ sākṣātkartavyasatyaṃ bhāvayitavyasatyaṃ ca| saptavidhaṃ satyam| āsvādasatyaṃ ādīnavasatyaṃ niḥsaraṇasatyaṃ dharmatāsatyaṃ adhimuktisatyaṃ āryāṇāṃ satyaṃ anāryāṇāṃ satyaṃ ca| aṣṭavidhaṃ [satyaṃ]| saṃskāraduḥkhatāsatyaṃ vipariṇāmaduḥkhatāsatyaṃ duḥkhaduḥkhatāsatyaṃ pravṛttisatyaṃ nivṛtisatyaṃ saṃkleśasatyaṃ vyavadānasatyaṃ samyakprayogasatyaṃ ca| navavidhaṃ [satyam]| anityasatyaṃ duḥkhasatyaṃ śūnyatāsatyaṃ nairātmyasatyaṃ [bhavatṛṣṇāsatyaṃ] vibhavatṛṣṇāsatyaṃ tatprahāṇopāyasatyaṃ sopadhiśeṣanirvāṇasatyaṃ nirupadhiśeṣanirvāṇasatyaṃ [ca]| daśavidhaṃ satyam| aupakramikaduḥkhasatyaṃ bhogavaikalyaduḥkhasatyaṃ dhāturvaiṣamyaduḥkhasatyaṃ priyavipariṇāmaduḥkhasatyaṃ dauṣṭhulyaduḥkhasatyaṃ karmasatyaṃ kleśasatyaṃ tathā śravaṇayoniśomanaskārasatyaṃ samyakdṛṣṭisatyaṃ samyagdṛṣṭiphalasatyaṃ ceti| idamucyate bodhisattvānāṃ satyaprajñaptivyavasthānam| prabhedaśaḥ punaretadapramāṇa veditavyam|



catasro yuktayo yuktiprajñaptivyavasthānamityucyate| tāsāṃ punaḥ pravibhāgaḥ pūrvavadveditavyaḥ|



trayāṇāṃ yānānāṃ ekaikasya saptabhirākāraiḥ prajñaptivyavasthānam| śrāvakayānasya pratyekabuddhayānasya mahāyānasya yānaprajñaptivyavasthānamityucyate| caturṣvāryasatyeṣu yā prajñā tasyā eva ca prajñāyā ya āśrayaḥ ālambanaṃ sahāyaḥ karma saṃbhārastasyā eva ca prajñāyā yat phalam ebhiḥ saptabhirākāraiḥ śrāvakayānaprajñaptivyavasthānaṃ sākalyena veditavyam| yathā śrāvakayānamevaṃ pratyekabuddhayānaprajñaptivyavasthānam| nirabhilāpyaṃ vastvālambanīkṛtya sarvadharmeṣu yā tathatā nirvikalpasamatā niryāṇatā prajñā tasyā eva ca prajñāyā ya āśraya ālambanaṃ sahāyaḥ karma sambhārastasyā eva ca prajñāyā yatphalam| ityebhiḥ saptabhirākārairmahāyānaprajñaptivyavasthānaṃ veditavyam| atītānāgatapratyutpanneṣvadhvaṣu ye kecidbodhisattvāḥ samyakprajñaptivyavasthānaṃ kṛtavantaḥ kariṣyanti kurvanti vā punaḥ sarve ta ebhiścatubhirvastubhiḥ| nāta uttari nāto bhūyaḥ|



catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñāyai paryeṣaṇāvastūni| katamāni catvāri| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| eṣāṃ ca vibhāgaḥ pūrvavadveditavyaḥ tadyathā tattvārthapaṭale|



catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñānāni| katamāni catvāri| nāmaparyeṣaṇāgataṃ yathābhūtaparijñānaṃ vastuparyeṣaṇāgataṃ svabhāvaprajñaptiparyeṣaṇāgataṃ viśeṣaprajñaptiparyeṣaṇāgataṃ yathābhūtaparijñānam| eṣāmapi vibhāgaḥ pūrvavadveditavyaḥ| [tadyathā tattvārthapaṭale|]|



pañceme aprameyā bodhisattvānāṃ sarvakauśalyakriyāyai saṃvartante| katame pañca| sattvadhāturaprameyo lokadhāturaprameyo dharmadhāturaprameyaḥ| vineyadhāturaprameyo vineyopāyaścāprameyaḥ| catuḥṣaṣṭiḥ sattvanikāyāḥ sattvadhātustadyathā manomapyāṃ bhūmau| santānabhedena punaraprameyaḥ| daśasu dikṣuprameyā aprameyanāmalokadhātavastadyathā iyaṃ sahā nāma lokadhāturyasya nāmnā brahmā sahāṃpatirityucyate| kuśalākuśalāvyākṛtā dharmāḥ prabhedanayenāprameyā veditavyāḥ| syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā| syād dvividhaḥ| sakalabandhano vikalabandhanaśca| syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca| caturvidhaḥ| kṣatriyo brāhmaṇo vaiśyaḥ śūdraśca| pañcavidhaḥ| rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca| ṣaḍvidhaḥ| gṛhī pravrajitaḥ aparipakvaḥ paripakvo ['vimuktaśca] vimuktaśca| saptavidhaḥ| pratihato madhyasthaḥ vipañcitajñaḥ uddhaṭitajñaḥ tadātvavineyaḥ āpattivineyaḥ pratyayahāryaścavineyo yādṛśān pratyayān labhate tathā tathā pariṇamati| aṣṭavidhaḥ| aṣṭau pariṣadaḥ| kṣatriyapariṣadamādiṃ kṛtvā yāvadbrahmapariṣat| navavidhaḥ| tathāgatavineyaḥ śrāvakapratyekabuddhavineyaḥ bodhisattvavineyaḥ kṛcchrasādhyaḥ [akṛcchrasādhyaḥ] ślakṣṇasādhyaḥ avasādanā-sādhyaḥ dūre vineyaḥ antike ca vineyaḥ| daśavidhaḥ| nārakaḥ tairyakyonikaḥ yāmalaukikaḥ kāmāvacaro divyamānuṣyakaḥ āntarābhavikaḥ rūpī arūpī sajñī asaṃjñī naivasajñīnāsaṃjñī ca| ayaṃ tāvat prakārabhedena pañcapañcāśadākāraḥ| apramāṇastu santānaprabhedena veditavyaḥ| tatra sattvadhātu vineyadhātvoḥ kiṃ nānākaraṇam sattvadhāturaviśeṣeṇa sarvasattvā gotrasthāścāgotrasthāśca| ye purnagotrasthā eva tāsu tāṣvavasthāsu vartante| sa vineyadhāturityucyate| vineyopāyaḥ punaḥ pūrvavadyathā nirdiṣṭo veditavyaḥ| so'pi cāprabheyaḥ prakārabhedataḥ|



ta ete'bhisamasya pañcāprameyā bhavanti| tatkasya hetoḥ| iha bodhisattvo yeṣāṃ sattvānāmarthe prayujyate sa prathamo'prameyaḥ| tānpunaḥ sattvān yatrasthānupalabhate| sa dvitīyo'prameyaḥ tānpunaḥ sattvāṃsteṣu teṣu lokadhātuṣu yairdharmaiḥ saṃkliśyamānāṃśca viśudhyamānāṃścopalabhate| sa tṛtīyo'prameyaḥ| tebhyaśca sattvebhyo yānsattvān bhavyān śakyarupānatyantaduḥkhavimokṣāya paśyati| sa caturtho'prameyaḥ| yaścopāyasteṣāmeva sattvānāṃ vimokṣāya sa pañcamoprameyaḥ| tasmādete pañcāprameyā bodhisattvānāṃ sarva[kauśala] kriyāyai saṃvartante|



pañceme buddhabodhisattvānāṃ sattveṣu dharmadeśanāyā vipulāḥ phalānuśaṃsā veditavyāḥ| katame pañca| tadekatyāḥ sattvāḥ tasminneva saddharme deśyamāne virajo vigatamalaṃ dharmeṣu dharmacakṣurūtpādayanti| tadekatyāḥ sattvā deśyamāna eva saddharmataḥ āsravakṣayamanuprāpnuvanti| tadekatyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti| tadekatyāḥ sattvāḥ paramāṃ bodhisattvakṣāntiṃ pratilabhante| śrutamātra eva tasminsaddharme deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasaṃpratipattipāraṃparyayogena saddharmanetryāścirasthitikatāyai saṃvartate| itīme pañca deśanāyā vipulāḥ phalānuśaṃsā veditavyāḥ|



saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate| katamāni sapta| dharmamahattvam| tadyathā dvādaśāṅgādvacogatād bodhisattvapiṭakavaipulyam| cittotpādamahattvam| tadyathā ekatyo'nuttarāyāṃ samyaksaṃbodhau cittamutpādayati| adhimuktimahattvam| tadyathaikatyaḥ tasminneva ca dharmamahattve'dhimukto bhavati| adhyāśayamahattvam| tadyathaikatyaḥ adhimukticaryābhūmiṃ samatikramyādhyāśayaśuddhibhūmimanupraviśati| sambhāramahattvam| yasya puṇyasambhārasya jñānasambhārasya samudāgamādanuttarāṃ samyaksaṃbodhimabhisambudhyate| kālamahattvam| yena kālena yaistribhiṣkalpāsaṃkhyeyairanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| samudāgamamahattvam| saivānuttarā samyaksaṃbodhiḥ| yasyātmabhāvasamudāgamasyānyaḥ ātmabhāvasamudāgamaḥ samo nāsti| kutaḥ punaruttari kuto bhūyaḥ| tatra yacca dharmamahattvaṃ yacca cittotpādamahattvaṃ yaccādhimuktimahattvaṃ yaccādhyāśayamahattvaṃ yacca sambhāramahattvaṃ yacca kālamahattvamitīmāni ṣaṭmahattvāni hetubhūmāni samudāgama-mahattvasya| tatpunarekaṃ samudāgama-mahattvaṃ phalasthānīyameṣāṃ ṣaṇṇāṃ veditavyam|



aṣṭāvime dharmāḥ sarvasya mahāyānasya saṃgrahāya saṃvartante| bodhisattvapiṭakadeśanā| tasminneva ca bodhisattvapiṭake ya sarvadharmāṇāṃ tattvārthaprakāśanā| tasminneva bodhisattvapiṭake yā sarvabuddhabodhisattvānāmacintyā paramodārā prabhāvasaṃprakāśanā| tasya ca yadyoniśaḥ śravaṇam| yoniśaśca cintāpūrvakamadhyāśayopagamanam| adhyāśayopagamanapūrvaṃkaśca bhāvanākārapraveśaḥ| bhāvanākārapraveśapūrvikā ca bhāvanāphalapariniṣpattiḥ| taśyā eva ca bhāvanāphalapariniṣpatteratyantanairyāṇikatā| evaṃ hi bodhisattvāḥ śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbudhthante|



ke punaste bodhisattvā ya evaṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| te samāsato daśa veditavyāḥ| gotrasthaḥ| avatīrṇaḥ| aśuddhāśayaḥ| śuddhāśayaḥ| aparipakvaḥ| paripakvaḥ| aniyatipatitaḥ| niyatipatitaḥ| ekajātipratibaddhaḥ| caramabhavikaśceti| tatra gotrastho bodhisattvaḥ śikṣamāṇaścittamutpādayati| so'vatīrṇa ityucyate| sa eva punaravatīrṇo yāvat śuddhāśayabhūmimapraviṣṭo bhavati tāvadaśuddhāśaya ityucyate| praviṣṭastu śuddhāśayo bhavati| sa eva punaḥ śuddhāśayo yāvanniṣṭhāgamanabhūmimapraviṣṭo bhavati tāvadaparipakva ityucyate| praviṣṭastu paripakvo bhavati| sa punaraparipakvo yāvanniyataniyatācaryābhūmau vā nānupraviṣṭo bhavati tāvadaniyata ityucyate| praviṣṭastu niyato bhavati| sa eva punaḥ paripakvau dvividhaḥ| ekajātipratibaddho yasya janmano'nantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| caramabhavikaśca tasminneva janmani sthito'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| tatra te gotramupādāya yāvadanuttarāyāḥ samyaksaṃbodherdaśa bodhisattvā nirdiṣṭāḥ| ye bodhisattvaśikṣāsu śikṣante teṣāṃ nāta uttari śikṣā vidyate| yatra śikṣeran yathā ca śikṣeran na ca ebhyo yathā nirdiṣṭebhyo bodhisattvebhya uttari bodhisattvo vidyate yo bodhisattvaśikṣāsu śikṣate|



teṣāṃ punaḥ sarveṣāṃ eva bodhisattvānāmabhedenimānyevaṃ bhāgīyāni gauṇāni nāmāni veditavyāni| tadyathā bodhisattvo mahāsattvaḥ dhīmānuttamadyutiḥ jinaputro jinādhāraḥ vijetā jināṅkuraḥ vikrāntaḥ paramāryaḥ sārthavāho mahāyaśaḥ kṛpālurmahāpuṇyaḥ īśvaro dhārmikaśceti| teṣāṃ punardaśasu dikṣvanantāparyanteṣu lokadhātuṣvanantānāṃ bodhisattvānāmaprameyāḥ prayātmagatāḥ saṃjñāprāptayo veditavyāḥ| tatra ye bodhisattvāḥ sma iti pratijñāyāṃ bodhisattvā vartante na ca bodhisattvaśikṣāsu samyak pratipadyante te bodhisattvapratirūpakā veditavyāḥ| no tu bhūtāḥ| bodhisattvāḥ sma iti pratijñāyāṃ vartante samyak [ca ye] bodhisattvaśikṣāṣu śikṣante te bhūtā bodhisattvā veditavyāḥ|



iti bodhisattvabhūmāvādhāre yogasthāne bodhisattvaguṇapaṭalamaṣṭādaśamam|



samāptaṃ cādhārayogasthānam|